The Sanskrit Library
Reference Works/referenceWorks
Grammatical systems
ŚS.5-vt.7 (K.I.28.23) (R.I.98): Sarzu jaSBAvazatve.
{k}Atantra:
{p}ARini
A.6.1.3: na ndrAH saMyogAdayaH
{p}ataYjali
ŚS.5-Bh.I.28.24-29.4: Sarzu upadeSaH kartavyaH. kim prayojanam. jaSBAvazatve. ayam ubjiH upaDmAnIyopaDaH paWyate. tasya jaStve kfte ubjitA ubjitum iti etat rUpam yaTA syAt. yadi ubjiH upaDmAnIyopaDaH paWyate ubjijizati iti upaDmAnIyAdeH eva dvirvacanam prApnoti. dakAropaDe punaH nandrAH saMyogAdayaH iti pratizeDasH sidDaH Bavati. yadi dakAropaDaH paWyate kA rUpasidDiH, ubjitA ubjitum iti. asidDe BaH udjeH. idam asti stoH ScunA ScuH iti. tataH vakzyAmi BaH udjeH. udjeH ScunA sannipAte BaH Bavati iti.
{k}ASikAvftti
A.6.1.3-KV.595: bakArasya api ayam pratizeDaH vaktavyaH.
{c}Andra
C.5.1.4: na ndbo hali
{j}Enendra
J.4.3.3: na sPAdO ndro 'yi
{s}Arasvata
S.6.1.5 (S.6.1.5): na ndbAH saMyogAdayaH
{c}Andra:
{p}ARini
A.6.1.3: na ndrAH saMyogAdayaH
{k}AtyAyana
ŚS.5-vt.7 (K.I.28.23) (R.I.98): Sarzu jaSBAvazatve.
{p}ataYjali
ŚS.5-Bh.I.28.24-29.4: Sarzu upadeSaH kartavyaH. kim prayojanam. jaSBAvazatve. ayam ubjiH upaDmAnIyopaDaH paWyate. tasya jaStve kfte ubjitA ubjitum iti etat rUpam yaTA syAt. yadi ubjiH upaDmAnIyopaDaH paWyate ubjijizati iti upaDmAnIyAdeH eva dvirvacanam prApnoti. dakAropaDe punaH nandrAH saMyogAdayaH iti pratizeDasH sidDaH Bavati. yadi dakAropaDaH paWyate kA rUpasidDiH, ubjitA ubjitum iti. asidDe BaH udjeH. idam asti stoH ScunA ScuH iti. tataH vakzyAmi BaH udjeH. udjeH ScunA sannipAte BaH Bavati iti.
{k}ASikAvftti
A.6.1.3-KV.595: bakArasya api ayam pratizeDaH vaktavyaH.
{k}Atantra
K.3.3.3: na nabadarAH saMyogAdayo 'ye
{j}Enendra
J.4.3.3: na sPAdO ndro 'yi
{s}Arasvata
S.6.1.5 (S.6.1.5): na ndbAH saMyogAdayaH
{j}Enendra:
n/a
{s}Arasvata:
{p}ARini
A.6.1.3: na ndrAH saMyogAdayaH
{k}AtyAyana
ŚS.5-vt.7 (K.I.28.23) (R.I.98): Sarzu jaSBAvazatve.
{p}ataYjali
ŚS.5-Bh.I.28.24-29.4: Sarzu upadeSaH kartavyaH. kim prayojanam. jaSBAvazatve. ayam ubjiH upaDmAnIyopaDaH paWyate. tasya jaStve kfte ubjitA ubjitum iti etat rUpam yaTA syAt. yadi ubjiH upaDmAnIyopaDaH paWyate ubjijizati iti upaDmAnIyAdeH eva dvirvacanam prApnoti. dakAropaDe punaH nandrAH saMyogAdayaH iti pratizeDasH sidDaH Bavati. yadi dakAropaDaH paWyate kA rUpasidDiH, ubjitA ubjitum iti. asidDe BaH udjeH. idam asti stoH ScunA ScuH iti. tataH vakzyAmi BaH udjeH. udjeH ScunA sannipAte BaH Bavati iti.
{k}ASikAvftti
A.6.1.3-KV.595: bakArasya api ayam pratizeDaH vaktavyaH.
{k}Atantra
K.3.3.3: na nabadarAH saMyogAdayo 'ye
{c}Andra
C.5.1.4: na ndbo hali
{j}Enendra
J.4.3.3: na sPAdO ndro 'yi